top of page

SANSKRIT VEDIC MANTRAS

for

Yoga Teacher Training Course

200 Hours Yoga Teacher Training in India

200 Hours Ashtanga Yoga Teacher Training in India

GANESHA MANTRA

 

Vakratunda Maha-Kaaya

Surya-Kotti Samaprabha
Nirvighnam Kuru Me Deva

Sarva-Kaaryeshu Sarvadaa

 

Oh god with a curved trunk, and large body

Whose aura is like the light of crores of sun

Please make my entire work obstacle-free, forever

 

SHANTI MANTRAS

 

ॐ असतो मा सद्गमय

तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय

ॐ शान्तिः शान्तिः शान्तिः ॥

Om Asato Maa Sad-Gamaya

Tamaso Maa Jyotir-Gamaya
Mrtyor-Maa Amrtam Gamaya

Om Shanti Shanti Shaantih


       Lead us from the unreal to the real

Lead us from darkness to light
Lead us from death to immortality

Aum peace, peace, peace!

ॐ  सह ना -ववत

सह नौ भुनक्तु
सह वीर्यं करवावहै

तेजस्वि नावधीतमस्तु

मा विद्विषावहै

ॐ शान्तिः शान्तिः शान्तिः

Om Saha Nau- avtu

Saha Nau Bhunaktu
Saha Viiryam Karavaavahai

Tejasvi Nau-Adhiitam-Astu

      Maa Vid Vissaavahai

Om Shanti Shaanti Shaantih

Aum! May He protect us both together

May He nourish us both together
May we work conjointly with great energy

May our study be vigorous and effective
May we not hate any
Aum! Let there be Peace in me!

peace in my environment!
peace in the forces that act on me!

 

ॐ शं नो मित्रः शं वरुणः

शं नो भवत्वर्यमा
शं नो इन्द्रो बृहस्पतिः

शं नो विष्णुरुरुक्रमः
नमो ब्रह्मणे । नमस्ते वायो
त्वमेव प्रत्यक्षं ब्रह्मासि
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि
ॠतं वदिष्यामि । सत्यं वदिष्यामि
तन्मामवतु । तद्वक्तारमवतु
अवतु माम् । अवतु वक्तारम्
ॐ शान्तिः शान्तिः शान्तिः

Om Sham No Mitrah

Sham Varunnah

Sham No Bhavatv-Aryamaa
Sham No Indro Brhaspatih

Sham No Visnururukramah
Namo Brahmanne

Namaste Vaayo
Tvameva Pratyakssam Brahmaasi
Tvaameva Pratyakssam

Brahma Vadissyaami
Rrtam Vadissyaami

Satyam Vadissyaami
Tad-Maam-Avatu

Tad-Vaktaaram-Avatu
Avatu Maam

Avatu Vaktaaram
Om Shaantih Shaantih Shaantih 

 


Om!!!

May Mitra be propitious with us

May Varuna be propitious with us
May the Honourable Aryama be Propitious with us
May Indra and Brihaspati be Propitious with us
May Vishnu with Long Strides be Propitious with us
Salutations to Brahman, salutations to Vayu
You Indeed are the visible Brahman
I proclaim,

You indeed are the visible Brahman,
I speak about the divine truth

I speak about the absolute truth
May That protect me

May that protect the preceptor
Protect me, protect the preceptor
Om Peace, Peace, Peace.

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते
पूर्णश्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

Om Puurnnam - Adah

Puurnnam - Idam

Puurnnaat- Purnnam- Udacyate
Puurnmashya Puurnnam-Aadaaya

Puurnnam-Eva - Vashissyate
Om Shanti Shanti Shaantih

Aum! That is infinite, and this is infinite.
The infinite proceeds from the infinite.
taking the infinitude of the infinite,
It remains as the infinite alone.
Aum! Peace! Peace! Peace!

ॐ सर्वेशां स्वस्तिर्भवतु

सर्वेशां शान्तिर्भवतु
सर्वेशां पुर्णंभवतु

सर्वेशां मङ्गलंभवतु
ॐ शान्तिः शान्तिः शान्तिः

Om Sarveshaam Svastir-Bhavatu

Sarveshaam Shaantir-Bhavatu
Sarveshaam Purnnam-Bhavatu

Sarveshaam Mangalam-Bhavatu
Om Shaantih Shaantih Shaantih


May there be Well-Being in All

May there be Peace in All
May there be Fulfilment in All

May there be Auspiciousness in All
Om Peace! Peace! Peace!

 

ॐ सर्वे भवन्तु सुखिनः

सर्वे सन्तु निरामयाः
सर्वे भद्राणि पश्यन्तु

मा कश्चिद्दुःखभाग्भवेत्
ॐ शान्तिः शान्तिः शान्तिः

Om Sarve Bhavantu Sukhinah

Sarve Santu Nir-Aamayaah
Sarve Bhadraanni Pashyantu

Maa Kashcid-Duhkha-Bhaag-Bhavet
Om Shaantih Shaantih Shaantih


May all become happy May none fall ill
May all see auspiciousness everywhere

May none ever feel sorrow
Om Shanti Shanti Shaantih

ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः
पृथिवी शान्तिरापः

शान्तिरोषधयः

शान्तिः वनस्पतयः

शान्तिर्विश्वेदेवाः

शान्तिर्ब्रह्म शान्तिः
सर्वं शान्तिः शान्तिरेव शान्तिः

सा मा शान्तिरेधि
ॐ शान्तिः शान्तिः शान्तिः

Om Dyauh

Shaantir-Antarikssam

Shaantih Prthivii

Shaantir-Aapah

Shaantir-Ossadhayah

Shaantih Vanaspatayah

Shaantir-Vishve-Devaah

Shaantir-Brahma Shaantih
Sarvam Shaantih

Shaantireva Shaantih

Saa Maa Shaantir-Edhi
Om Shaantih Shaantih Shaantih


May peace radiate there in the whole sky

As well as in the vast ethereal space everywhere
May peace reign all over this earth

in water and in all herbs, trees, and creepers.
May peace flow over the whole universe.
May peace be in the Supreme Being Brahman.
And may there always exist in all peace and peace alone.
Aum peace, peace, and peace to us and all beings!

GAYATRI MANTRA

ॐ भूर्भुवः स्वः
तत्सवितुर्वरेण्यं ।
भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥

 

Om bhurbuvah suvah

tat savitur-varenyam

Bhargo devasya dhimahi

dhiyo yo nah prachodayat.

 

Om, that, which Pervades the Bhu Loka

Bhuvar Loka and Suvar Loka
That Saviter which is the Most Adorable
On that Divine Radiance, we Meditate,
May that Enlighten Our Intellect

 and Awaken our Spiritual Wisdom.

 

MAHA MRITUNJAYA MANTRA

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्

Om Tryambakam Yajamahe

Sugandhim Pushti-Vardhanam
Urvarukamiva Bandhanan

Mrityormukshiya Mamritat॥

We offer our worship to 3 eyed fragrant shiva

who enhances life by giving nourishment

affluence, and prosperity

May he liberate us from bondage and fear of death

As watermelon detaches itself from the vine on ripening

May he not let us turn away from immortality.

 

YOG ASANA MANTRA

 

योगेन चित्तस्य पदेन वाचां

मलं शरीरस्य च वैद्यकेन

योऽपाकरोत्तमं प्रवरं मुनीनां

पतञ्जलिं प्राञ्जलिरानतोऽस्मि

 

Yogena Cittasya Padena Vaacaam

Malam Shariirasya Ca Vaidyakena
Yopaakarottamam Pravaram Muniinaam

Patan.jalim Praan.jalir-Aanatosmi
 

 I bow down to him

who purifies the Mind by Yoga

who purifies Speech by Grammar  

and who purifies the Body through Medicine
He who is an expert in removing the impurities

of the Body, Mind, and Speech

to that most excellent of Munis; Patanjali

I bow down with folded hands.

 

GURU MANTRA

 

गुरुर्ब्रह्मा गुरुर्विष्णु

र्गुरुर्देवो महेश्वरः

गुरु साक्षात परब्रह्मा

तस्मै श्रीगुरवे नमः

 

GururBrahma GururVishnu

GururDevo Maheshwaraha

Guru Saakshaat ParaBrahma

Tasmai Sri Gurave Namaha

 

Guru is the Creator

Guru is the Preserver

Gurudeva is Destroyer

Guru is the absolute Lord himself

Salutations to that Sri Guru

 

NIRVANA SHATKAM

 

मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् 

Mano-Buddhy-Ahangkaara

Cittaani Naaham
Na Ca Shrotra-Jihve

Na Ca Ghraanna-Netre
Na Ca Vyoma Bhuumir

Na Tejo Na Vaayuh
Cid-Aananda-Ruupah

Shivoham Shivoham 

 

I am not the Mind

the Intelligence or Ego
I am not the Ears

Tongue, Nose or Eyes

I am not the Sky, the Earth

the Fire or the Air,
I am Shiva!
The Ever Pure Blissful Consciousness.

 

न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्


Na Ca Praanna-Sangyo

Na Vai Pancha-Vaayuh
Na Vaa Sapta-Dhaatuh

Na Vaa Pan.ca-Koshah
Na Vaak-Paanni-Paadam

Na Copastha-Paayu
Cid-Aananda-Ruupah

Shivoham Shivoham 

I am not the Prana

nor the Five Vital Airs,
I am not the Seven Dhatus

or the Five Sheaths
I am not the organs of Speech

Hands, Feet or Excretion, 
I am Shiva! 

The Ever Pure Blissful Consciousness.

 

न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्


Na Me Dvessa-Raagau

Na Me Lobha-Mohau
Mado Naiva Me Naiva

Maatsarya-Bhaavah |
Na Dharmo Na Ca-Artho

Na Kaamo Na Mokssah
Cid-Aananda-Ruupah

Shivoham Shivoham

I have no Hatred or Attachment

Neither Greed nor Infatuation,
I have no Pride, Envy or Jealousy,

I am Not within the bounds of Dharma

Wealth, Kama Desire and Liberation 

(the four Purusarthas of life)
I am Shiva! 

The Ever Pure Blissful Consciousness.

 

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्


Na Punnyam Na Paapam

Na Saukhyam Na Duhkham
Na Mantro Na Teertham

Na Vedaa Na Yajnyaah |
Aham Bhojanam Naiva

Bhojyam Na Bhoktaa
Cid-Aananda-Ruupah

Shivoham Shivoham

I am not bound by Merits or Sins

by Joys or by Sorrows,
I am not bound by Sacred Hymns

Sacred Places, Sacred Scriptures or by Sacrifices,
I am Neither Enjoyment (Experience)

nor an object to be Enjoyed (Experienced)

nor the Enjoyer (Experiencer)

I am Shiva! 

The Ever Pure Blissful Consciousness.

न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्


Na Mrtyur Na Shanka

Na Mai Jaati Bhedah

Pita Naiva Me Naiva

Mata Na Janmah
Na Badhur Na Mitram

Gurur Naiva Shisyam

Chid Ananada Rupah

Shivoham Shivoham

I am not bound by death

fear or by caste distinctions

I don't have a father or mother

nor do I have birth

No relatives, no friends

no teacher or student

I am Shiva! 

The Ever Pure Blissful Consciousness.

अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्

 

Aham Nirvikalpo

Niraakaara-Ruupo
Vibhu-Tvaacca Sarvatra

Sarve[a-I]ndriyaannaam
Na Caa-Sanggatam Naiva

Muktir na Meyah
Cid-Aananda-Ruupah

Shivoham Shivoham

I am Without any Variation

and Without any Form,
I am Present Everywhere as the

underlying Substratum of everything

and behind all Sense Organs,
Neither do I get Attached to anything

nor get Freed from anything,

I am Shiva! 

The Ever Pure Blissful Consciousness.

bottom of page